Getting My bhairav kavach To Work

Wiki Article

पातु शाकिनिकापुत्रः सैन्यं मे कालभैरवः ।

ॐ ह्रीं पादौ महाकालः पातु वीरासनो हृदि ॥ १३॥

ಕಥಯಾಮಿ ಶೃಣು ಪ್ರಾಜ್ಞ ಬಟೋಸ್ತು ಕವಚಂ ಶುಭಮ್



कूर्चमेकं समुद्धृत्य महामन्त्रो दशाक्षरः ॥ १६॥

धारयेत्पाठयेद्धपि संपठेद्वापि नित्यशः।।

कूर्चद्वन्द्वं महाकाल प्रसीदेति पदद्वयम् ।

श्रीवटुकभैरवो देवता बं बीजं get more info ह्रीं शक्तिरापदुद्धारणायेति कीलकं

एतत् कवचमीशान तव स्नेहात् प्रकाशितम्



भीषणो भैरवः पातु उत्तरास्यां तु सर्वदा । 

೧೩

पठनात् कालिकादेवी पठेत् कवचमुत्तमम् ।

ದಿವ್ಯಾಕಲ್ಪೈರ್ನವಮಣಿಮಯೈಃ ಕಿಂಕಿಣೀನೂಪುರಾದ್ಯೈಃ

Report this wiki page